Declension table of vedabāhyatara

Deva

NeuterSingularDualPlural
Nominativevedabāhyataram vedabāhyatare vedabāhyatarāṇi
Vocativevedabāhyatara vedabāhyatare vedabāhyatarāṇi
Accusativevedabāhyataram vedabāhyatare vedabāhyatarāṇi
Instrumentalvedabāhyatareṇa vedabāhyatarābhyām vedabāhyataraiḥ
Dativevedabāhyatarāya vedabāhyatarābhyām vedabāhyatarebhyaḥ
Ablativevedabāhyatarāt vedabāhyatarābhyām vedabāhyatarebhyaḥ
Genitivevedabāhyatarasya vedabāhyatarayoḥ vedabāhyatarāṇām
Locativevedabāhyatare vedabāhyatarayoḥ vedabāhyatareṣu

Compound vedabāhyatara -

Adverb -vedabāhyataram -vedabāhyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria