Declension table of vedabāhyatara

Deva

MasculineSingularDualPlural
Nominativevedabāhyataraḥ vedabāhyatarau vedabāhyatarāḥ
Vocativevedabāhyatara vedabāhyatarau vedabāhyatarāḥ
Accusativevedabāhyataram vedabāhyatarau vedabāhyatarān
Instrumentalvedabāhyatareṇa vedabāhyatarābhyām vedabāhyataraiḥ vedabāhyatarebhiḥ
Dativevedabāhyatarāya vedabāhyatarābhyām vedabāhyatarebhyaḥ
Ablativevedabāhyatarāt vedabāhyatarābhyām vedabāhyatarebhyaḥ
Genitivevedabāhyatarasya vedabāhyatarayoḥ vedabāhyatarāṇām
Locativevedabāhyatare vedabāhyatarayoḥ vedabāhyatareṣu

Compound vedabāhyatara -

Adverb -vedabāhyataram -vedabāhyatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria