Declension table of vedabāhya

Deva

NeuterSingularDualPlural
Nominativevedabāhyam vedabāhye vedabāhyāni
Vocativevedabāhya vedabāhye vedabāhyāni
Accusativevedabāhyam vedabāhye vedabāhyāni
Instrumentalvedabāhyena vedabāhyābhyām vedabāhyaiḥ
Dativevedabāhyāya vedabāhyābhyām vedabāhyebhyaḥ
Ablativevedabāhyāt vedabāhyābhyām vedabāhyebhyaḥ
Genitivevedabāhyasya vedabāhyayoḥ vedabāhyānām
Locativevedabāhye vedabāhyayoḥ vedabāhyeṣu

Compound vedabāhya -

Adverb -vedabāhyam -vedabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria