Declension table of vedārtha

Deva

MasculineSingularDualPlural
Nominativevedārthaḥ vedārthau vedārthāḥ
Vocativevedārtha vedārthau vedārthāḥ
Accusativevedārtham vedārthau vedārthān
Instrumentalvedārthena vedārthābhyām vedārthaiḥ vedārthebhiḥ
Dativevedārthāya vedārthābhyām vedārthebhyaḥ
Ablativevedārthāt vedārthābhyām vedārthebhyaḥ
Genitivevedārthasya vedārthayoḥ vedārthānām
Locativevedārthe vedārthayoḥ vedārtheṣu

Compound vedārtha -

Adverb -vedārtham -vedārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria