Declension table of vedāntasūtra

Deva

NeuterSingularDualPlural
Nominativevedāntasūtram vedāntasūtre vedāntasūtrāṇi
Vocativevedāntasūtra vedāntasūtre vedāntasūtrāṇi
Accusativevedāntasūtram vedāntasūtre vedāntasūtrāṇi
Instrumentalvedāntasūtreṇa vedāntasūtrābhyām vedāntasūtraiḥ
Dativevedāntasūtrāya vedāntasūtrābhyām vedāntasūtrebhyaḥ
Ablativevedāntasūtrāt vedāntasūtrābhyām vedāntasūtrebhyaḥ
Genitivevedāntasūtrasya vedāntasūtrayoḥ vedāntasūtrāṇām
Locativevedāntasūtre vedāntasūtrayoḥ vedāntasūtreṣu

Compound vedāntasūtra -

Adverb -vedāntasūtram -vedāntasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria