Declension table of vedāntadīpa

Deva

MasculineSingularDualPlural
Nominativevedāntadīpaḥ vedāntadīpau vedāntadīpāḥ
Vocativevedāntadīpa vedāntadīpau vedāntadīpāḥ
Accusativevedāntadīpam vedāntadīpau vedāntadīpān
Instrumentalvedāntadīpena vedāntadīpābhyām vedāntadīpaiḥ vedāntadīpebhiḥ
Dativevedāntadīpāya vedāntadīpābhyām vedāntadīpebhyaḥ
Ablativevedāntadīpāt vedāntadīpābhyām vedāntadīpebhyaḥ
Genitivevedāntadīpasya vedāntadīpayoḥ vedāntadīpānām
Locativevedāntadīpe vedāntadīpayoḥ vedāntadīpeṣu

Compound vedāntadīpa -

Adverb -vedāntadīpam -vedāntadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria