Declension table of vedādhyayana

Deva

NeuterSingularDualPlural
Nominativevedādhyayanam vedādhyayane vedādhyayanāni
Vocativevedādhyayana vedādhyayane vedādhyayanāni
Accusativevedādhyayanam vedādhyayane vedādhyayanāni
Instrumentalvedādhyayanena vedādhyayanābhyām vedādhyayanaiḥ
Dativevedādhyayanāya vedādhyayanābhyām vedādhyayanebhyaḥ
Ablativevedādhyayanāt vedādhyayanābhyām vedādhyayanebhyaḥ
Genitivevedādhyayanasya vedādhyayanayoḥ vedādhyayanānām
Locativevedādhyayane vedādhyayanayoḥ vedādhyayaneṣu

Compound vedādhyayana -

Adverb -vedādhyayanam -vedādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria