Declension table of vedādhyāya

Deva

NeuterSingularDualPlural
Nominativevedādhyāyam vedādhyāye vedādhyāyāni
Vocativevedādhyāya vedādhyāye vedādhyāyāni
Accusativevedādhyāyam vedādhyāye vedādhyāyāni
Instrumentalvedādhyāyena vedādhyāyābhyām vedādhyāyaiḥ
Dativevedādhyāyāya vedādhyāyābhyām vedādhyāyebhyaḥ
Ablativevedādhyāyāt vedādhyāyābhyām vedādhyāyebhyaḥ
Genitivevedādhyāyasya vedādhyāyayoḥ vedādhyāyānām
Locativevedādhyāye vedādhyāyayoḥ vedādhyāyeṣu

Compound vedādhyāya -

Adverb -vedādhyāyam -vedādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria