Declension table of vedādhyāpana

Deva

NeuterSingularDualPlural
Nominativevedādhyāpanam vedādhyāpane vedādhyāpanāni
Vocativevedādhyāpana vedādhyāpane vedādhyāpanāni
Accusativevedādhyāpanam vedādhyāpane vedādhyāpanāni
Instrumentalvedādhyāpanena vedādhyāpanābhyām vedādhyāpanaiḥ
Dativevedādhyāpanāya vedādhyāpanābhyām vedādhyāpanebhyaḥ
Ablativevedādhyāpanāt vedādhyāpanābhyām vedādhyāpanebhyaḥ
Genitivevedādhyāpanasya vedādhyāpanayoḥ vedādhyāpanānām
Locativevedādhyāpane vedādhyāpanayoḥ vedādhyāpaneṣu

Compound vedādhyāpana -

Adverb -vedādhyāpanam -vedādhyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria