Declension table of vedādhyāpaka

Deva

MasculineSingularDualPlural
Nominativevedādhyāpakaḥ vedādhyāpakau vedādhyāpakāḥ
Vocativevedādhyāpaka vedādhyāpakau vedādhyāpakāḥ
Accusativevedādhyāpakam vedādhyāpakau vedādhyāpakān
Instrumentalvedādhyāpakena vedādhyāpakābhyām vedādhyāpakaiḥ vedādhyāpakebhiḥ
Dativevedādhyāpakāya vedādhyāpakābhyām vedādhyāpakebhyaḥ
Ablativevedādhyāpakāt vedādhyāpakābhyām vedādhyāpakebhyaḥ
Genitivevedādhyāpakasya vedādhyāpakayoḥ vedādhyāpakānām
Locativevedādhyāpake vedādhyāpakayoḥ vedādhyāpakeṣu

Compound vedādhyāpaka -

Adverb -vedādhyāpakam -vedādhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria