Declension table of vedaṣaḍaṅga

Deva

NeuterSingularDualPlural
Nominativevedaṣaḍaṅgam vedaṣaḍaṅge vedaṣaḍaṅgāni
Vocativevedaṣaḍaṅga vedaṣaḍaṅge vedaṣaḍaṅgāni
Accusativevedaṣaḍaṅgam vedaṣaḍaṅge vedaṣaḍaṅgāni
Instrumentalvedaṣaḍaṅgena vedaṣaḍaṅgābhyām vedaṣaḍaṅgaiḥ
Dativevedaṣaḍaṅgāya vedaṣaḍaṅgābhyām vedaṣaḍaṅgebhyaḥ
Ablativevedaṣaḍaṅgāt vedaṣaḍaṅgābhyām vedaṣaḍaṅgebhyaḥ
Genitivevedaṣaḍaṅgasya vedaṣaḍaṅgayoḥ vedaṣaḍaṅgānām
Locativevedaṣaḍaṅge vedaṣaḍaṅgayoḥ vedaṣaḍaṅgeṣu

Compound vedaṣaḍaṅga -

Adverb -vedaṣaḍaṅgam -vedaṣaḍaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria