Declension table of ?vechayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechayiṣyantī | vechayiṣyantyau | vechayiṣyantyaḥ |
Vocative | vechayiṣyanti | vechayiṣyantyau | vechayiṣyantyaḥ |
Accusative | vechayiṣyantīm | vechayiṣyantyau | vechayiṣyantīḥ |
Instrumental | vechayiṣyantyā | vechayiṣyantībhyām | vechayiṣyantībhiḥ |
Dative | vechayiṣyantyai | vechayiṣyantībhyām | vechayiṣyantībhyaḥ |
Ablative | vechayiṣyantyāḥ | vechayiṣyantībhyām | vechayiṣyantībhyaḥ |
Genitive | vechayiṣyantyāḥ | vechayiṣyantyoḥ | vechayiṣyantīnām |
Locative | vechayiṣyantyām | vechayiṣyantyoḥ | vechayiṣyantīṣu |