सुबन्तावली ?वेछयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावेछयिष्यन्ती वेछयिष्यन्त्यौ वेछयिष्यन्त्यः
सम्बोधनम्वेछयिष्यन्ति वेछयिष्यन्त्यौ वेछयिष्यन्त्यः
द्वितीयावेछयिष्यन्तीम् वेछयिष्यन्त्यौ वेछयिष्यन्तीः
तृतीयावेछयिष्यन्त्या वेछयिष्यन्तीभ्याम् वेछयिष्यन्तीभिः
चतुर्थीवेछयिष्यन्त्यै वेछयिष्यन्तीभ्याम् वेछयिष्यन्तीभ्यः
पञ्चमीवेछयिष्यन्त्याः वेछयिष्यन्तीभ्याम् वेछयिष्यन्तीभ्यः
षष्ठीवेछयिष्यन्त्याः वेछयिष्यन्त्योः वेछयिष्यन्तीनाम्
सप्तमीवेछयिष्यन्त्याम् वेछयिष्यन्त्योः वेछयिष्यन्तीषु

समास वेछयिष्यन्ति वेछयिष्यन्ती

अव्यय ॰वेछयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria