Declension table of veṣa

Deva

MasculineSingularDualPlural
Nominativeveṣaḥ veṣau veṣāḥ
Vocativeveṣa veṣau veṣāḥ
Accusativeveṣam veṣau veṣān
Instrumentalveṣeṇa veṣābhyām veṣaiḥ veṣebhiḥ
Dativeveṣāya veṣābhyām veṣebhyaḥ
Ablativeveṣāt veṣābhyām veṣebhyaḥ
Genitiveveṣasya veṣayoḥ veṣāṇām
Locativeveṣe veṣayoḥ veṣeṣu

Compound veṣa -

Adverb -veṣam -veṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria