Declension table of veṣaṇā

Deva

FeminineSingularDualPlural
Nominativeveṣaṇā veṣaṇe veṣaṇāḥ
Vocativeveṣaṇe veṣaṇe veṣaṇāḥ
Accusativeveṣaṇām veṣaṇe veṣaṇāḥ
Instrumentalveṣaṇayā veṣaṇābhyām veṣaṇābhiḥ
Dativeveṣaṇāyai veṣaṇābhyām veṣaṇābhyaḥ
Ablativeveṣaṇāyāḥ veṣaṇābhyām veṣaṇābhyaḥ
Genitiveveṣaṇāyāḥ veṣaṇayoḥ veṣaṇānām
Locativeveṣaṇāyām veṣaṇayoḥ veṣaṇāsu

Adverb -veṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria