Declension table of veṣṭaka

Deva

MasculineSingularDualPlural
Nominativeveṣṭakaḥ veṣṭakau veṣṭakāḥ
Vocativeveṣṭaka veṣṭakau veṣṭakāḥ
Accusativeveṣṭakam veṣṭakau veṣṭakān
Instrumentalveṣṭakena veṣṭakābhyām veṣṭakaiḥ veṣṭakebhiḥ
Dativeveṣṭakāya veṣṭakābhyām veṣṭakebhyaḥ
Ablativeveṣṭakāt veṣṭakābhyām veṣṭakebhyaḥ
Genitiveveṣṭakasya veṣṭakayoḥ veṣṭakānām
Locativeveṣṭake veṣṭakayoḥ veṣṭakeṣu

Compound veṣṭaka -

Adverb -veṣṭakam -veṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria