Declension table of veṇugopāla

Deva

MasculineSingularDualPlural
Nominativeveṇugopālaḥ veṇugopālau veṇugopālāḥ
Vocativeveṇugopāla veṇugopālau veṇugopālāḥ
Accusativeveṇugopālam veṇugopālau veṇugopālān
Instrumentalveṇugopālena veṇugopālābhyām veṇugopālaiḥ veṇugopālebhiḥ
Dativeveṇugopālāya veṇugopālābhyām veṇugopālebhyaḥ
Ablativeveṇugopālāt veṇugopālābhyām veṇugopālebhyaḥ
Genitiveveṇugopālasya veṇugopālayoḥ veṇugopālānām
Locativeveṇugopāle veṇugopālayoḥ veṇugopāleṣu

Compound veṇugopāla -

Adverb -veṇugopālam -veṇugopālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria