Declension table of veṇudaṇḍa

Deva

MasculineSingularDualPlural
Nominativeveṇudaṇḍaḥ veṇudaṇḍau veṇudaṇḍāḥ
Vocativeveṇudaṇḍa veṇudaṇḍau veṇudaṇḍāḥ
Accusativeveṇudaṇḍam veṇudaṇḍau veṇudaṇḍān
Instrumentalveṇudaṇḍena veṇudaṇḍābhyām veṇudaṇḍaiḥ veṇudaṇḍebhiḥ
Dativeveṇudaṇḍāya veṇudaṇḍābhyām veṇudaṇḍebhyaḥ
Ablativeveṇudaṇḍāt veṇudaṇḍābhyām veṇudaṇḍebhyaḥ
Genitiveveṇudaṇḍasya veṇudaṇḍayoḥ veṇudaṇḍānām
Locativeveṇudaṇḍe veṇudaṇḍayoḥ veṇudaṇḍeṣu

Compound veṇudaṇḍa -

Adverb -veṇudaṇḍam -veṇudaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria