Declension table of veṇu

Deva

MasculineSingularDualPlural
Nominativeveṇuḥ veṇū veṇavaḥ
Vocativeveṇo veṇū veṇavaḥ
Accusativeveṇum veṇū veṇūn
Instrumentalveṇunā veṇubhyām veṇubhiḥ
Dativeveṇave veṇubhyām veṇubhyaḥ
Ablativeveṇoḥ veṇubhyām veṇubhyaḥ
Genitiveveṇoḥ veṇvoḥ veṇūnām
Locativeveṇau veṇvoḥ veṇuṣu

Compound veṇu -

Adverb -veṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria