Declension table of veṇīsaṃhāra

Deva

MasculineSingularDualPlural
Nominativeveṇīsaṃhāraḥ veṇīsaṃhārau veṇīsaṃhārāḥ
Vocativeveṇīsaṃhāra veṇīsaṃhārau veṇīsaṃhārāḥ
Accusativeveṇīsaṃhāram veṇīsaṃhārau veṇīsaṃhārān
Instrumentalveṇīsaṃhāreṇa veṇīsaṃhārābhyām veṇīsaṃhāraiḥ veṇīsaṃhārebhiḥ
Dativeveṇīsaṃhārāya veṇīsaṃhārābhyām veṇīsaṃhārebhyaḥ
Ablativeveṇīsaṃhārāt veṇīsaṃhārābhyām veṇīsaṃhārebhyaḥ
Genitiveveṇīsaṃhārasya veṇīsaṃhārayoḥ veṇīsaṃhārāṇām
Locativeveṇīsaṃhāre veṇīsaṃhārayoḥ veṇīsaṃhāreṣu

Compound veṇīsaṃhāra -

Adverb -veṇīsaṃhāram -veṇīsaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria