Declension table of veṇīdatta

Deva

MasculineSingularDualPlural
Nominativeveṇīdattaḥ veṇīdattau veṇīdattāḥ
Vocativeveṇīdatta veṇīdattau veṇīdattāḥ
Accusativeveṇīdattam veṇīdattau veṇīdattān
Instrumentalveṇīdattena veṇīdattābhyām veṇīdattaiḥ veṇīdattebhiḥ
Dativeveṇīdattāya veṇīdattābhyām veṇīdattebhyaḥ
Ablativeveṇīdattāt veṇīdattābhyām veṇīdattebhyaḥ
Genitiveveṇīdattasya veṇīdattayoḥ veṇīdattānām
Locativeveṇīdatte veṇīdattayoḥ veṇīdatteṣu

Compound veṇīdatta -

Adverb -veṇīdattam -veṇīdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria