Declension table of veṇi

Deva

FeminineSingularDualPlural
Nominativeveṇiḥ veṇī veṇayaḥ
Vocativeveṇe veṇī veṇayaḥ
Accusativeveṇim veṇī veṇīḥ
Instrumentalveṇyā veṇibhyām veṇibhiḥ
Dativeveṇyai veṇaye veṇibhyām veṇibhyaḥ
Ablativeveṇyāḥ veṇeḥ veṇibhyām veṇibhyaḥ
Genitiveveṇyāḥ veṇeḥ veṇyoḥ veṇīnām
Locativeveṇyām veṇau veṇyoḥ veṇiṣu

Compound veṇi -

Adverb -veṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria