Declension table of ?vavaśat

Deva

MasculineSingularDualPlural
Nominativevavaśan vavaśantau vavaśantaḥ
Vocativevavaśan vavaśantau vavaśantaḥ
Accusativevavaśantam vavaśantau vavaśataḥ
Instrumentalvavaśatā vavaśadbhyām vavaśadbhiḥ
Dativevavaśate vavaśadbhyām vavaśadbhyaḥ
Ablativevavaśataḥ vavaśadbhyām vavaśadbhyaḥ
Genitivevavaśataḥ vavaśatoḥ vavaśatām
Locativevavaśati vavaśatoḥ vavaśatsu

Compound vavaśat -

Adverb -vavaśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria