सुबन्तावली ?ववशत्

Roma

पुमान्एकद्विबहु
प्रथमाववशन् ववशन्तौ ववशन्तः
सम्बोधनम्ववशन् ववशन्तौ ववशन्तः
द्वितीयाववशन्तम् ववशन्तौ ववशतः
तृतीयाववशता ववशद्भ्याम् ववशद्भिः
चतुर्थीववशते ववशद्भ्याम् ववशद्भ्यः
पञ्चमीववशतः ववशद्भ्याम् ववशद्भ्यः
षष्ठीववशतः ववशतोः ववशताम्
सप्तमीववशति ववशतोः ववशत्सु

समास ववशत्

अव्यय ॰ववशन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria