सुबन्तावली ?ववड्ढ्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाववड्ढ्वत् ववड्ढुषी ववड्ढ्वांसि
सम्बोधनम्ववड्ढ्वत् ववड्ढुषी ववड्ढ्वांसि
द्वितीयाववड्ढ्वत् ववड्ढुषी ववड्ढ्वांसि
तृतीयाववड्ढुषा ववड्ढ्वद्भ्याम् ववड्ढ्वद्भिः
चतुर्थीववड्ढुषे ववड्ढ्वद्भ्याम् ववड्ढ्वद्भ्यः
पञ्चमीववड्ढुषः ववड्ढ्वद्भ्याम् ववड्ढ्वद्भ्यः
षष्ठीववड्ढुषः ववड्ढुषोः ववड्ढुषाम्
सप्तमीववड्ढुषि ववड्ढुषोः ववड्ढ्वत्सु

समास ववड्ढ्वत्

अव्यय ॰ववड्ढ्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria