Declension table of ?vatavat

Deva

NeuterSingularDualPlural
Nominativevatavat vatavantī vatavatī vatavanti
Vocativevatavat vatavantī vatavatī vatavanti
Accusativevatavat vatavantī vatavatī vatavanti
Instrumentalvatavatā vatavadbhyām vatavadbhiḥ
Dativevatavate vatavadbhyām vatavadbhyaḥ
Ablativevatavataḥ vatavadbhyām vatavadbhyaḥ
Genitivevatavataḥ vatavatoḥ vatavatām
Locativevatavati vatavatoḥ vatavatsu

Adverb -vatavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria