सुबन्तावली ?वतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावतवत् वतवन्ती वतवती वतवन्ति
सम्बोधनम्वतवत् वतवन्ती वतवती वतवन्ति
द्वितीयावतवत् वतवन्ती वतवती वतवन्ति
तृतीयावतवता वतवद्भ्याम् वतवद्भिः
चतुर्थीवतवते वतवद्भ्याम् वतवद्भ्यः
पञ्चमीवतवतः वतवद्भ्याम् वतवद्भ्यः
षष्ठीवतवतः वतवतोः वतवताम्
सप्तमीवतवति वतवतोः वतवत्सु

अव्यय ॰वतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria