Declension table of ?vastrīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativevastrīyiṣyantī vastrīyiṣyantyau vastrīyiṣyantyaḥ
Vocativevastrīyiṣyanti vastrīyiṣyantyau vastrīyiṣyantyaḥ
Accusativevastrīyiṣyantīm vastrīyiṣyantyau vastrīyiṣyantīḥ
Instrumentalvastrīyiṣyantyā vastrīyiṣyantībhyām vastrīyiṣyantībhiḥ
Dativevastrīyiṣyantyai vastrīyiṣyantībhyām vastrīyiṣyantībhyaḥ
Ablativevastrīyiṣyantyāḥ vastrīyiṣyantībhyām vastrīyiṣyantībhyaḥ
Genitivevastrīyiṣyantyāḥ vastrīyiṣyantyoḥ vastrīyiṣyantīnām
Locativevastrīyiṣyantyām vastrīyiṣyantyoḥ vastrīyiṣyantīṣu

Compound vastrīyiṣyanti - vastrīyiṣyantī -

Adverb -vastrīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria