सुबन्तावली ?वस्त्रीयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावस्त्रीयिष्यन्ती वस्त्रीयिष्यन्त्यौ वस्त्रीयिष्यन्त्यः
सम्बोधनम्वस्त्रीयिष्यन्ति वस्त्रीयिष्यन्त्यौ वस्त्रीयिष्यन्त्यः
द्वितीयावस्त्रीयिष्यन्तीम् वस्त्रीयिष्यन्त्यौ वस्त्रीयिष्यन्तीः
तृतीयावस्त्रीयिष्यन्त्या वस्त्रीयिष्यन्तीभ्याम् वस्त्रीयिष्यन्तीभिः
चतुर्थीवस्त्रीयिष्यन्त्यै वस्त्रीयिष्यन्तीभ्याम् वस्त्रीयिष्यन्तीभ्यः
पञ्चमीवस्त्रीयिष्यन्त्याः वस्त्रीयिष्यन्तीभ्याम् वस्त्रीयिष्यन्तीभ्यः
षष्ठीवस्त्रीयिष्यन्त्याः वस्त्रीयिष्यन्त्योः वस्त्रीयिष्यन्तीनाम्
सप्तमीवस्त्रीयिष्यन्त्याम् वस्त्रीयिष्यन्त्योः वस्त्रीयिष्यन्तीषु

समास वस्त्रीयिष्यन्ति वस्त्रीयिष्यन्ती

अव्यय ॰वस्त्रीयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria