Declension table of ?vaskiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaskiṣyantī vaskiṣyantyau vaskiṣyantyaḥ
Vocativevaskiṣyanti vaskiṣyantyau vaskiṣyantyaḥ
Accusativevaskiṣyantīm vaskiṣyantyau vaskiṣyantīḥ
Instrumentalvaskiṣyantyā vaskiṣyantībhyām vaskiṣyantībhiḥ
Dativevaskiṣyantyai vaskiṣyantībhyām vaskiṣyantībhyaḥ
Ablativevaskiṣyantyāḥ vaskiṣyantībhyām vaskiṣyantībhyaḥ
Genitivevaskiṣyantyāḥ vaskiṣyantyoḥ vaskiṣyantīnām
Locativevaskiṣyantyām vaskiṣyantyoḥ vaskiṣyantīṣu

Compound vaskiṣyanti - vaskiṣyantī -

Adverb -vaskiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria