सुबन्तावली ?वस्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावस्किष्यन्ती वस्किष्यन्त्यौ वस्किष्यन्त्यः
सम्बोधनम्वस्किष्यन्ति वस्किष्यन्त्यौ वस्किष्यन्त्यः
द्वितीयावस्किष्यन्तीम् वस्किष्यन्त्यौ वस्किष्यन्तीः
तृतीयावस्किष्यन्त्या वस्किष्यन्तीभ्याम् वस्किष्यन्तीभिः
चतुर्थीवस्किष्यन्त्यै वस्किष्यन्तीभ्याम् वस्किष्यन्तीभ्यः
पञ्चमीवस्किष्यन्त्याः वस्किष्यन्तीभ्याम् वस्किष्यन्तीभ्यः
षष्ठीवस्किष्यन्त्याः वस्किष्यन्त्योः वस्किष्यन्तीनाम्
सप्तमीवस्किष्यन्त्याम् वस्किष्यन्त्योः वस्किष्यन्तीषु

समास वस्किष्यन्ति वस्किष्यन्ती

अव्यय ॰वस्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria