Declension table of ?vartayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevartayiṣyamāṇaḥ vartayiṣyamāṇau vartayiṣyamāṇāḥ
Vocativevartayiṣyamāṇa vartayiṣyamāṇau vartayiṣyamāṇāḥ
Accusativevartayiṣyamāṇam vartayiṣyamāṇau vartayiṣyamāṇān
Instrumentalvartayiṣyamāṇena vartayiṣyamāṇābhyām vartayiṣyamāṇaiḥ vartayiṣyamāṇebhiḥ
Dativevartayiṣyamāṇāya vartayiṣyamāṇābhyām vartayiṣyamāṇebhyaḥ
Ablativevartayiṣyamāṇāt vartayiṣyamāṇābhyām vartayiṣyamāṇebhyaḥ
Genitivevartayiṣyamāṇasya vartayiṣyamāṇayoḥ vartayiṣyamāṇānām
Locativevartayiṣyamāṇe vartayiṣyamāṇayoḥ vartayiṣyamāṇeṣu

Compound vartayiṣyamāṇa -

Adverb -vartayiṣyamāṇam -vartayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria