सुबन्तावली ?वर्तयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावर्तयिष्यमाणः वर्तयिष्यमाणौ वर्तयिष्यमाणाः
सम्बोधनम्वर्तयिष्यमाण वर्तयिष्यमाणौ वर्तयिष्यमाणाः
द्वितीयावर्तयिष्यमाणम् वर्तयिष्यमाणौ वर्तयिष्यमाणान्
तृतीयावर्तयिष्यमाणेन वर्तयिष्यमाणाभ्याम् वर्तयिष्यमाणैः वर्तयिष्यमाणेभिः
चतुर्थीवर्तयिष्यमाणाय वर्तयिष्यमाणाभ्याम् वर्तयिष्यमाणेभ्यः
पञ्चमीवर्तयिष्यमाणात् वर्तयिष्यमाणाभ्याम् वर्तयिष्यमाणेभ्यः
षष्ठीवर्तयिष्यमाणस्य वर्तयिष्यमाणयोः वर्तयिष्यमाणानाम्
सप्तमीवर्तयिष्यमाणे वर्तयिष्यमाणयोः वर्तयिष्यमाणेषु

समास वर्तयिष्यमाण

अव्यय ॰वर्तयिष्यमाणम् ॰वर्तयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria