सुबन्तावली ?वर्धिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्धिष्यन्ती वर्धिष्यन्त्यौ वर्धिष्यन्त्यः
सम्बोधनम्वर्धिष्यन्ति वर्धिष्यन्त्यौ वर्धिष्यन्त्यः
द्वितीयावर्धिष्यन्तीम् वर्धिष्यन्त्यौ वर्धिष्यन्तीः
तृतीयावर्धिष्यन्त्या वर्धिष्यन्तीभ्याम् वर्धिष्यन्तीभिः
चतुर्थीवर्धिष्यन्त्यै वर्धिष्यन्तीभ्याम् वर्धिष्यन्तीभ्यः
पञ्चमीवर्धिष्यन्त्याः वर्धिष्यन्तीभ्याम् वर्धिष्यन्तीभ्यः
षष्ठीवर्धिष्यन्त्याः वर्धिष्यन्त्योः वर्धिष्यन्तीनाम्
सप्तमीवर्धिष्यन्त्याम् वर्धिष्यन्त्योः वर्धिष्यन्तीषु

समास वर्धिष्यन्ति वर्धिष्यन्ती

अव्यय ॰वर्धिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria