सुबन्तावली ?वर्णिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्णिष्यन्ती वर्णिष्यन्त्यौ वर्णिष्यन्त्यः
सम्बोधनम्वर्णिष्यन्ति वर्णिष्यन्त्यौ वर्णिष्यन्त्यः
द्वितीयावर्णिष्यन्तीम् वर्णिष्यन्त्यौ वर्णिष्यन्तीः
तृतीयावर्णिष्यन्त्या वर्णिष्यन्तीभ्याम् वर्णिष्यन्तीभिः
चतुर्थीवर्णिष्यन्त्यै वर्णिष्यन्तीभ्याम् वर्णिष्यन्तीभ्यः
पञ्चमीवर्णिष्यन्त्याः वर्णिष्यन्तीभ्याम् वर्णिष्यन्तीभ्यः
षष्ठीवर्णिष्यन्त्याः वर्णिष्यन्त्योः वर्णिष्यन्तीनाम्
सप्तमीवर्णिष्यन्त्याम् वर्णिष्यन्त्योः वर्णिष्यन्तीषु

समास वर्णिष्यन्ति वर्णिष्यन्ती

अव्यय ॰वर्णिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria