Declension table of ?valliṣyantī

Deva

FeminineSingularDualPlural
Nominativevalliṣyantī valliṣyantyau valliṣyantyaḥ
Vocativevalliṣyanti valliṣyantyau valliṣyantyaḥ
Accusativevalliṣyantīm valliṣyantyau valliṣyantīḥ
Instrumentalvalliṣyantyā valliṣyantībhyām valliṣyantībhiḥ
Dativevalliṣyantyai valliṣyantībhyām valliṣyantībhyaḥ
Ablativevalliṣyantyāḥ valliṣyantībhyām valliṣyantībhyaḥ
Genitivevalliṣyantyāḥ valliṣyantyoḥ valliṣyantīnām
Locativevalliṣyantyām valliṣyantyoḥ valliṣyantīṣu

Compound valliṣyanti - valliṣyantī -

Adverb -valliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria