सुबन्तावली ?वल्लिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावल्लिष्यन्ती वल्लिष्यन्त्यौ वल्लिष्यन्त्यः
सम्बोधनम्वल्लिष्यन्ति वल्लिष्यन्त्यौ वल्लिष्यन्त्यः
द्वितीयावल्लिष्यन्तीम् वल्लिष्यन्त्यौ वल्लिष्यन्तीः
तृतीयावल्लिष्यन्त्या वल्लिष्यन्तीभ्याम् वल्लिष्यन्तीभिः
चतुर्थीवल्लिष्यन्त्यै वल्लिष्यन्तीभ्याम् वल्लिष्यन्तीभ्यः
पञ्चमीवल्लिष्यन्त्याः वल्लिष्यन्तीभ्याम् वल्लिष्यन्तीभ्यः
षष्ठीवल्लिष्यन्त्याः वल्लिष्यन्त्योः वल्लिष्यन्तीनाम्
सप्तमीवल्लिष्यन्त्याम् वल्लिष्यन्त्योः वल्लिष्यन्तीषु

समास वल्लिष्यन्ति वल्लिष्यन्ती

अव्यय ॰वल्लिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria