Declension table of ?valgūyiṣyantī

Deva

FeminineSingularDualPlural
Nominativevalgūyiṣyantī valgūyiṣyantyau valgūyiṣyantyaḥ
Vocativevalgūyiṣyanti valgūyiṣyantyau valgūyiṣyantyaḥ
Accusativevalgūyiṣyantīm valgūyiṣyantyau valgūyiṣyantīḥ
Instrumentalvalgūyiṣyantyā valgūyiṣyantībhyām valgūyiṣyantībhiḥ
Dativevalgūyiṣyantyai valgūyiṣyantībhyām valgūyiṣyantībhyaḥ
Ablativevalgūyiṣyantyāḥ valgūyiṣyantībhyām valgūyiṣyantībhyaḥ
Genitivevalgūyiṣyantyāḥ valgūyiṣyantyoḥ valgūyiṣyantīnām
Locativevalgūyiṣyantyām valgūyiṣyantyoḥ valgūyiṣyantīṣu

Compound valgūyiṣyanti - valgūyiṣyantī -

Adverb -valgūyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria