सुबन्तावली ?वल्गूयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावल्गूयिष्यन्ती वल्गूयिष्यन्त्यौ वल्गूयिष्यन्त्यः
सम्बोधनम्वल्गूयिष्यन्ति वल्गूयिष्यन्त्यौ वल्गूयिष्यन्त्यः
द्वितीयावल्गूयिष्यन्तीम् वल्गूयिष्यन्त्यौ वल्गूयिष्यन्तीः
तृतीयावल्गूयिष्यन्त्या वल्गूयिष्यन्तीभ्याम् वल्गूयिष्यन्तीभिः
चतुर्थीवल्गूयिष्यन्त्यै वल्गूयिष्यन्तीभ्याम् वल्गूयिष्यन्तीभ्यः
पञ्चमीवल्गूयिष्यन्त्याः वल्गूयिष्यन्तीभ्याम् वल्गूयिष्यन्तीभ्यः
षष्ठीवल्गूयिष्यन्त्याः वल्गूयिष्यन्त्योः वल्गूयिष्यन्तीनाम्
सप्तमीवल्गूयिष्यन्त्याम् वल्गूयिष्यन्त्योः वल्गूयिष्यन्तीषु

समास वल्गूयिष्यन्ति वल्गूयिष्यन्ती

अव्यय ॰वल्गूयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria