Declension table of ?vakkiṣyantī

Deva

FeminineSingularDualPlural
Nominativevakkiṣyantī vakkiṣyantyau vakkiṣyantyaḥ
Vocativevakkiṣyanti vakkiṣyantyau vakkiṣyantyaḥ
Accusativevakkiṣyantīm vakkiṣyantyau vakkiṣyantīḥ
Instrumentalvakkiṣyantyā vakkiṣyantībhyām vakkiṣyantībhiḥ
Dativevakkiṣyantyai vakkiṣyantībhyām vakkiṣyantībhyaḥ
Ablativevakkiṣyantyāḥ vakkiṣyantībhyām vakkiṣyantībhyaḥ
Genitivevakkiṣyantyāḥ vakkiṣyantyoḥ vakkiṣyantīnām
Locativevakkiṣyantyām vakkiṣyantyoḥ vakkiṣyantīṣu

Compound vakkiṣyanti - vakkiṣyantī -

Adverb -vakkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria