Declension table of ?vakkiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vakkiṣyantī | vakkiṣyantyau | vakkiṣyantyaḥ |
Vocative | vakkiṣyanti | vakkiṣyantyau | vakkiṣyantyaḥ |
Accusative | vakkiṣyantīm | vakkiṣyantyau | vakkiṣyantīḥ |
Instrumental | vakkiṣyantyā | vakkiṣyantībhyām | vakkiṣyantībhiḥ |
Dative | vakkiṣyantyai | vakkiṣyantībhyām | vakkiṣyantībhyaḥ |
Ablative | vakkiṣyantyāḥ | vakkiṣyantībhyām | vakkiṣyantībhyaḥ |
Genitive | vakkiṣyantyāḥ | vakkiṣyantyoḥ | vakkiṣyantīnām |
Locative | vakkiṣyantyām | vakkiṣyantyoḥ | vakkiṣyantīṣu |