सुबन्तावली ?वक्किष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावक्किष्यन्ती वक्किष्यन्त्यौ वक्किष्यन्त्यः
सम्बोधनम्वक्किष्यन्ति वक्किष्यन्त्यौ वक्किष्यन्त्यः
द्वितीयावक्किष्यन्तीम् वक्किष्यन्त्यौ वक्किष्यन्तीः
तृतीयावक्किष्यन्त्या वक्किष्यन्तीभ्याम् वक्किष्यन्तीभिः
चतुर्थीवक्किष्यन्त्यै वक्किष्यन्तीभ्याम् वक्किष्यन्तीभ्यः
पञ्चमीवक्किष्यन्त्याः वक्किष्यन्तीभ्याम् वक्किष्यन्तीभ्यः
षष्ठीवक्किष्यन्त्याः वक्किष्यन्त्योः वक्किष्यन्तीनाम्
सप्तमीवक्किष्यन्त्याम् वक्किष्यन्त्योः वक्किष्यन्तीषु

समास वक्किष्यन्ति वक्किष्यन्ती

अव्यय ॰वक्किष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria