Declension table of ?vakkiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevakkiṣyamāṇaḥ vakkiṣyamāṇau vakkiṣyamāṇāḥ
Vocativevakkiṣyamāṇa vakkiṣyamāṇau vakkiṣyamāṇāḥ
Accusativevakkiṣyamāṇam vakkiṣyamāṇau vakkiṣyamāṇān
Instrumentalvakkiṣyamāṇena vakkiṣyamāṇābhyām vakkiṣyamāṇaiḥ vakkiṣyamāṇebhiḥ
Dativevakkiṣyamāṇāya vakkiṣyamāṇābhyām vakkiṣyamāṇebhyaḥ
Ablativevakkiṣyamāṇāt vakkiṣyamāṇābhyām vakkiṣyamāṇebhyaḥ
Genitivevakkiṣyamāṇasya vakkiṣyamāṇayoḥ vakkiṣyamāṇānām
Locativevakkiṣyamāṇe vakkiṣyamāṇayoḥ vakkiṣyamāṇeṣu

Compound vakkiṣyamāṇa -

Adverb -vakkiṣyamāṇam -vakkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria