सुबन्तावली ?वक्किष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावक्किष्यमाणः वक्किष्यमाणौ वक्किष्यमाणाः
सम्बोधनम्वक्किष्यमाण वक्किष्यमाणौ वक्किष्यमाणाः
द्वितीयावक्किष्यमाणम् वक्किष्यमाणौ वक्किष्यमाणान्
तृतीयावक्किष्यमाणेन वक्किष्यमाणाभ्याम् वक्किष्यमाणैः वक्किष्यमाणेभिः
चतुर्थीवक्किष्यमाणाय वक्किष्यमाणाभ्याम् वक्किष्यमाणेभ्यः
पञ्चमीवक्किष्यमाणात् वक्किष्यमाणाभ्याम् वक्किष्यमाणेभ्यः
षष्ठीवक्किष्यमाणस्य वक्किष्यमाणयोः वक्किष्यमाणानाम्
सप्तमीवक्किष्यमाणे वक्किष्यमाणयोः वक्किष्यमाणेषु

समास वक्किष्यमाण

अव्यय ॰वक्किष्यमाणम् ॰वक्किष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria