Declension table of ?vakṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativevakṣiṣyantī vakṣiṣyantyau vakṣiṣyantyaḥ
Vocativevakṣiṣyanti vakṣiṣyantyau vakṣiṣyantyaḥ
Accusativevakṣiṣyantīm vakṣiṣyantyau vakṣiṣyantīḥ
Instrumentalvakṣiṣyantyā vakṣiṣyantībhyām vakṣiṣyantībhiḥ
Dativevakṣiṣyantyai vakṣiṣyantībhyām vakṣiṣyantībhyaḥ
Ablativevakṣiṣyantyāḥ vakṣiṣyantībhyām vakṣiṣyantībhyaḥ
Genitivevakṣiṣyantyāḥ vakṣiṣyantyoḥ vakṣiṣyantīnām
Locativevakṣiṣyantyām vakṣiṣyantyoḥ vakṣiṣyantīṣu

Compound vakṣiṣyanti - vakṣiṣyantī -

Adverb -vakṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria