सुबन्तावली ?वक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावक्षिष्यन्ती वक्षिष्यन्त्यौ वक्षिष्यन्त्यः
सम्बोधनम्वक्षिष्यन्ति वक्षिष्यन्त्यौ वक्षिष्यन्त्यः
द्वितीयावक्षिष्यन्तीम् वक्षिष्यन्त्यौ वक्षिष्यन्तीः
तृतीयावक्षिष्यन्त्या वक्षिष्यन्तीभ्याम् वक्षिष्यन्तीभिः
चतुर्थीवक्षिष्यन्त्यै वक्षिष्यन्तीभ्याम् वक्षिष्यन्तीभ्यः
पञ्चमीवक्षिष्यन्त्याः वक्षिष्यन्तीभ्याम् वक्षिष्यन्तीभ्यः
षष्ठीवक्षिष्यन्त्याः वक्षिष्यन्त्योः वक्षिष्यन्तीनाम्
सप्तमीवक्षिष्यन्त्याम् वक्षिष्यन्त्योः वक्षिष्यन्तीषु

समास वक्षिष्यन्ति वक्षिष्यन्ती

अव्यय ॰वक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria