Declension table of vaiśyavarga

Deva

MasculineSingularDualPlural
Nominativevaiśyavargaḥ vaiśyavargau vaiśyavargāḥ
Vocativevaiśyavarga vaiśyavargau vaiśyavargāḥ
Accusativevaiśyavargam vaiśyavargau vaiśyavargān
Instrumentalvaiśyavargeṇa vaiśyavargābhyām vaiśyavargaiḥ vaiśyavargebhiḥ
Dativevaiśyavargāya vaiśyavargābhyām vaiśyavargebhyaḥ
Ablativevaiśyavargāt vaiśyavargābhyām vaiśyavargebhyaḥ
Genitivevaiśyavargasya vaiśyavargayoḥ vaiśyavargāṇām
Locativevaiśyavarge vaiśyavargayoḥ vaiśyavargeṣu

Compound vaiśyavarga -

Adverb -vaiśyavargam -vaiśyavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria