Declension table of vaiśvadevabali

Deva

MasculineSingularDualPlural
Nominativevaiśvadevabaliḥ vaiśvadevabalī vaiśvadevabalayaḥ
Vocativevaiśvadevabale vaiśvadevabalī vaiśvadevabalayaḥ
Accusativevaiśvadevabalim vaiśvadevabalī vaiśvadevabalīn
Instrumentalvaiśvadevabalinā vaiśvadevabalibhyām vaiśvadevabalibhiḥ
Dativevaiśvadevabalaye vaiśvadevabalibhyām vaiśvadevabalibhyaḥ
Ablativevaiśvadevabaleḥ vaiśvadevabalibhyām vaiśvadevabalibhyaḥ
Genitivevaiśvadevabaleḥ vaiśvadevabalyoḥ vaiśvadevabalīnām
Locativevaiśvadevabalau vaiśvadevabalyoḥ vaiśvadevabaliṣu

Compound vaiśvadevabali -

Adverb -vaiśvadevabali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria