Declension table of vaiśvānara

Deva

MasculineSingularDualPlural
Nominativevaiśvānaraḥ vaiśvānarau vaiśvānarāḥ
Vocativevaiśvānara vaiśvānarau vaiśvānarāḥ
Accusativevaiśvānaram vaiśvānarau vaiśvānarān
Instrumentalvaiśvānareṇa vaiśvānarābhyām vaiśvānaraiḥ vaiśvānarebhiḥ
Dativevaiśvānarāya vaiśvānarābhyām vaiśvānarebhyaḥ
Ablativevaiśvānarāt vaiśvānarābhyām vaiśvānarebhyaḥ
Genitivevaiśvānarasya vaiśvānarayoḥ vaiśvānarāṇām
Locativevaiśvānare vaiśvānarayoḥ vaiśvānareṣu

Compound vaiśvānara -

Adverb -vaiśvānaram -vaiśvānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria