Declension table of vaiśeṣikasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativevaiśeṣikasūtravṛttiḥ vaiśeṣikasūtravṛttī vaiśeṣikasūtravṛttayaḥ
Vocativevaiśeṣikasūtravṛtte vaiśeṣikasūtravṛttī vaiśeṣikasūtravṛttayaḥ
Accusativevaiśeṣikasūtravṛttim vaiśeṣikasūtravṛttī vaiśeṣikasūtravṛttīḥ
Instrumentalvaiśeṣikasūtravṛttyā vaiśeṣikasūtravṛttibhyām vaiśeṣikasūtravṛttibhiḥ
Dativevaiśeṣikasūtravṛttyai vaiśeṣikasūtravṛttaye vaiśeṣikasūtravṛttibhyām vaiśeṣikasūtravṛttibhyaḥ
Ablativevaiśeṣikasūtravṛttyāḥ vaiśeṣikasūtravṛtteḥ vaiśeṣikasūtravṛttibhyām vaiśeṣikasūtravṛttibhyaḥ
Genitivevaiśeṣikasūtravṛttyāḥ vaiśeṣikasūtravṛtteḥ vaiśeṣikasūtravṛttyoḥ vaiśeṣikasūtravṛttīnām
Locativevaiśeṣikasūtravṛttyām vaiśeṣikasūtravṛttau vaiśeṣikasūtravṛttyoḥ vaiśeṣikasūtravṛttiṣu

Compound vaiśeṣikasūtravṛtti -

Adverb -vaiśeṣikasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria