Declension table of vaiśeṣika

Deva

NeuterSingularDualPlural
Nominativevaiśeṣikam vaiśeṣike vaiśeṣikāṇi
Vocativevaiśeṣika vaiśeṣike vaiśeṣikāṇi
Accusativevaiśeṣikam vaiśeṣike vaiśeṣikāṇi
Instrumentalvaiśeṣikeṇa vaiśeṣikābhyām vaiśeṣikaiḥ
Dativevaiśeṣikāya vaiśeṣikābhyām vaiśeṣikebhyaḥ
Ablativevaiśeṣikāt vaiśeṣikābhyām vaiśeṣikebhyaḥ
Genitivevaiśeṣikasya vaiśeṣikayoḥ vaiśeṣikāṇām
Locativevaiśeṣike vaiśeṣikayoḥ vaiśeṣikeṣu

Compound vaiśeṣika -

Adverb -vaiśeṣikam -vaiśeṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria